Declension table of ?harṣotphullalocanā

Deva

FeminineSingularDualPlural
Nominativeharṣotphullalocanā harṣotphullalocane harṣotphullalocanāḥ
Vocativeharṣotphullalocane harṣotphullalocane harṣotphullalocanāḥ
Accusativeharṣotphullalocanām harṣotphullalocane harṣotphullalocanāḥ
Instrumentalharṣotphullalocanayā harṣotphullalocanābhyām harṣotphullalocanābhiḥ
Dativeharṣotphullalocanāyai harṣotphullalocanābhyām harṣotphullalocanābhyaḥ
Ablativeharṣotphullalocanāyāḥ harṣotphullalocanābhyām harṣotphullalocanābhyaḥ
Genitiveharṣotphullalocanāyāḥ harṣotphullalocanayoḥ harṣotphullalocanānām
Locativeharṣotphullalocanāyām harṣotphullalocanayoḥ harṣotphullalocanāsu

Adverb -harṣotphullalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria