Declension table of ?harṣotkarṣa

Deva

MasculineSingularDualPlural
Nominativeharṣotkarṣaḥ harṣotkarṣau harṣotkarṣāḥ
Vocativeharṣotkarṣa harṣotkarṣau harṣotkarṣāḥ
Accusativeharṣotkarṣam harṣotkarṣau harṣotkarṣān
Instrumentalharṣotkarṣeṇa harṣotkarṣābhyām harṣotkarṣaiḥ harṣotkarṣebhiḥ
Dativeharṣotkarṣāya harṣotkarṣābhyām harṣotkarṣebhyaḥ
Ablativeharṣotkarṣāt harṣotkarṣābhyām harṣotkarṣebhyaḥ
Genitiveharṣotkarṣasya harṣotkarṣayoḥ harṣotkarṣāṇām
Locativeharṣotkarṣe harṣotkarṣayoḥ harṣotkarṣeṣu

Compound harṣotkarṣa -

Adverb -harṣotkarṣam -harṣotkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria