Declension table of ?harṣodaya

Deva

MasculineSingularDualPlural
Nominativeharṣodayaḥ harṣodayau harṣodayāḥ
Vocativeharṣodaya harṣodayau harṣodayāḥ
Accusativeharṣodayam harṣodayau harṣodayān
Instrumentalharṣodayena harṣodayābhyām harṣodayaiḥ harṣodayebhiḥ
Dativeharṣodayāya harṣodayābhyām harṣodayebhyaḥ
Ablativeharṣodayāt harṣodayābhyām harṣodayebhyaḥ
Genitiveharṣodayasya harṣodayayoḥ harṣodayānām
Locativeharṣodaye harṣodayayoḥ harṣodayeṣu

Compound harṣodaya -

Adverb -harṣodayam -harṣodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria