Declension table of ?harṣayukta

Deva

MasculineSingularDualPlural
Nominativeharṣayuktaḥ harṣayuktau harṣayuktāḥ
Vocativeharṣayukta harṣayuktau harṣayuktāḥ
Accusativeharṣayuktam harṣayuktau harṣayuktān
Instrumentalharṣayuktena harṣayuktābhyām harṣayuktaiḥ harṣayuktebhiḥ
Dativeharṣayuktāya harṣayuktābhyām harṣayuktebhyaḥ
Ablativeharṣayuktāt harṣayuktābhyām harṣayuktebhyaḥ
Genitiveharṣayuktasya harṣayuktayoḥ harṣayuktānām
Locativeharṣayukte harṣayuktayoḥ harṣayukteṣu

Compound harṣayukta -

Adverb -harṣayuktam -harṣayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria