Declension table of ?harṣavivardhana

Deva

NeuterSingularDualPlural
Nominativeharṣavivardhanam harṣavivardhane harṣavivardhanāni
Vocativeharṣavivardhana harṣavivardhane harṣavivardhanāni
Accusativeharṣavivardhanam harṣavivardhane harṣavivardhanāni
Instrumentalharṣavivardhanena harṣavivardhanābhyām harṣavivardhanaiḥ
Dativeharṣavivardhanāya harṣavivardhanābhyām harṣavivardhanebhyaḥ
Ablativeharṣavivardhanāt harṣavivardhanābhyām harṣavivardhanebhyaḥ
Genitiveharṣavivardhanasya harṣavivardhanayoḥ harṣavivardhanānām
Locativeharṣavivardhane harṣavivardhanayoḥ harṣavivardhaneṣu

Compound harṣavivardhana -

Adverb -harṣavivardhanam -harṣavivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria