Declension table of ?harṣavivṛddhasattvā

Deva

FeminineSingularDualPlural
Nominativeharṣavivṛddhasattvā harṣavivṛddhasattve harṣavivṛddhasattvāḥ
Vocativeharṣavivṛddhasattve harṣavivṛddhasattve harṣavivṛddhasattvāḥ
Accusativeharṣavivṛddhasattvām harṣavivṛddhasattve harṣavivṛddhasattvāḥ
Instrumentalharṣavivṛddhasattvayā harṣavivṛddhasattvābhyām harṣavivṛddhasattvābhiḥ
Dativeharṣavivṛddhasattvāyai harṣavivṛddhasattvābhyām harṣavivṛddhasattvābhyaḥ
Ablativeharṣavivṛddhasattvāyāḥ harṣavivṛddhasattvābhyām harṣavivṛddhasattvābhyaḥ
Genitiveharṣavivṛddhasattvāyāḥ harṣavivṛddhasattvayoḥ harṣavivṛddhasattvānām
Locativeharṣavivṛddhasattvāyām harṣavivṛddhasattvayoḥ harṣavivṛddhasattvāsu

Adverb -harṣavivṛddhasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria