Declension table of ?harṣavihvala

Deva

NeuterSingularDualPlural
Nominativeharṣavihvalam harṣavihvale harṣavihvalāni
Vocativeharṣavihvala harṣavihvale harṣavihvalāni
Accusativeharṣavihvalam harṣavihvale harṣavihvalāni
Instrumentalharṣavihvalena harṣavihvalābhyām harṣavihvalaiḥ
Dativeharṣavihvalāya harṣavihvalābhyām harṣavihvalebhyaḥ
Ablativeharṣavihvalāt harṣavihvalābhyām harṣavihvalebhyaḥ
Genitiveharṣavihvalasya harṣavihvalayoḥ harṣavihvalānām
Locativeharṣavihvale harṣavihvalayoḥ harṣavihvaleṣu

Compound harṣavihvala -

Adverb -harṣavihvalam -harṣavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria