Declension table of ?harṣavihvala

Deva

MasculineSingularDualPlural
Nominativeharṣavihvalaḥ harṣavihvalau harṣavihvalāḥ
Vocativeharṣavihvala harṣavihvalau harṣavihvalāḥ
Accusativeharṣavihvalam harṣavihvalau harṣavihvalān
Instrumentalharṣavihvalena harṣavihvalābhyām harṣavihvalaiḥ harṣavihvalebhiḥ
Dativeharṣavihvalāya harṣavihvalābhyām harṣavihvalebhyaḥ
Ablativeharṣavihvalāt harṣavihvalābhyām harṣavihvalebhyaḥ
Genitiveharṣavihvalasya harṣavihvalayoḥ harṣavihvalānām
Locativeharṣavihvale harṣavihvalayoḥ harṣavihvaleṣu

Compound harṣavihvala -

Adverb -harṣavihvalam -harṣavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria