Declension table of ?harṣaviṣāda

Deva

MasculineSingularDualPlural
Nominativeharṣaviṣādaḥ harṣaviṣādau harṣaviṣādāḥ
Vocativeharṣaviṣāda harṣaviṣādau harṣaviṣādāḥ
Accusativeharṣaviṣādam harṣaviṣādau harṣaviṣādān
Instrumentalharṣaviṣādena harṣaviṣādābhyām harṣaviṣādaiḥ harṣaviṣādebhiḥ
Dativeharṣaviṣādāya harṣaviṣādābhyām harṣaviṣādebhyaḥ
Ablativeharṣaviṣādāt harṣaviṣādābhyām harṣaviṣādebhyaḥ
Genitiveharṣaviṣādasya harṣaviṣādayoḥ harṣaviṣādānām
Locativeharṣaviṣāde harṣaviṣādayoḥ harṣaviṣādeṣu

Compound harṣaviṣāda -

Adverb -harṣaviṣādam -harṣaviṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria