Declension table of ?harṣaveṇuka

Deva

MasculineSingularDualPlural
Nominativeharṣaveṇukaḥ harṣaveṇukau harṣaveṇukāḥ
Vocativeharṣaveṇuka harṣaveṇukau harṣaveṇukāḥ
Accusativeharṣaveṇukam harṣaveṇukau harṣaveṇukān
Instrumentalharṣaveṇukena harṣaveṇukābhyām harṣaveṇukaiḥ harṣaveṇukebhiḥ
Dativeharṣaveṇukāya harṣaveṇukābhyām harṣaveṇukebhyaḥ
Ablativeharṣaveṇukāt harṣaveṇukābhyām harṣaveṇukebhyaḥ
Genitiveharṣaveṇukasya harṣaveṇukayoḥ harṣaveṇukānām
Locativeharṣaveṇuke harṣaveṇukayoḥ harṣaveṇukeṣu

Compound harṣaveṇuka -

Adverb -harṣaveṇukam -harṣaveṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria