Declension table of ?harṣavarman

Deva

MasculineSingularDualPlural
Nominativeharṣavarmā harṣavarmāṇau harṣavarmāṇaḥ
Vocativeharṣavarman harṣavarmāṇau harṣavarmāṇaḥ
Accusativeharṣavarmāṇam harṣavarmāṇau harṣavarmaṇaḥ
Instrumentalharṣavarmaṇā harṣavarmabhyām harṣavarmabhiḥ
Dativeharṣavarmaṇe harṣavarmabhyām harṣavarmabhyaḥ
Ablativeharṣavarmaṇaḥ harṣavarmabhyām harṣavarmabhyaḥ
Genitiveharṣavarmaṇaḥ harṣavarmaṇoḥ harṣavarmaṇām
Locativeharṣavarmaṇi harṣavarmaṇoḥ harṣavarmasu

Compound harṣavarma -

Adverb -harṣavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria