Declension table of ?harṣasvana

Deva

MasculineSingularDualPlural
Nominativeharṣasvanaḥ harṣasvanau harṣasvanāḥ
Vocativeharṣasvana harṣasvanau harṣasvanāḥ
Accusativeharṣasvanam harṣasvanau harṣasvanān
Instrumentalharṣasvanena harṣasvanābhyām harṣasvanaiḥ harṣasvanebhiḥ
Dativeharṣasvanāya harṣasvanābhyām harṣasvanebhyaḥ
Ablativeharṣasvanāt harṣasvanābhyām harṣasvanebhyaḥ
Genitiveharṣasvanasya harṣasvanayoḥ harṣasvanānām
Locativeharṣasvane harṣasvanayoḥ harṣasvaneṣu

Compound harṣasvana -

Adverb -harṣasvanam -harṣasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria