Declension table of ?harṣapūrṇavaktrā

Deva

FeminineSingularDualPlural
Nominativeharṣapūrṇavaktrā harṣapūrṇavaktre harṣapūrṇavaktrāḥ
Vocativeharṣapūrṇavaktre harṣapūrṇavaktre harṣapūrṇavaktrāḥ
Accusativeharṣapūrṇavaktrām harṣapūrṇavaktre harṣapūrṇavaktrāḥ
Instrumentalharṣapūrṇavaktrayā harṣapūrṇavaktrābhyām harṣapūrṇavaktrābhiḥ
Dativeharṣapūrṇavaktrāyai harṣapūrṇavaktrābhyām harṣapūrṇavaktrābhyaḥ
Ablativeharṣapūrṇavaktrāyāḥ harṣapūrṇavaktrābhyām harṣapūrṇavaktrābhyaḥ
Genitiveharṣapūrṇavaktrāyāḥ harṣapūrṇavaktrayoḥ harṣapūrṇavaktrāṇām
Locativeharṣapūrṇavaktrāyām harṣapūrṇavaktrayoḥ harṣapūrṇavaktrāsu

Adverb -harṣapūrṇavaktram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria