Declension table of ?harṣanāthaśarman

Deva

MasculineSingularDualPlural
Nominativeharṣanāthaśarmā harṣanāthaśarmāṇau harṣanāthaśarmāṇaḥ
Vocativeharṣanāthaśarman harṣanāthaśarmāṇau harṣanāthaśarmāṇaḥ
Accusativeharṣanāthaśarmāṇam harṣanāthaśarmāṇau harṣanāthaśarmaṇaḥ
Instrumentalharṣanāthaśarmaṇā harṣanāthaśarmabhyām harṣanāthaśarmabhiḥ
Dativeharṣanāthaśarmaṇe harṣanāthaśarmabhyām harṣanāthaśarmabhyaḥ
Ablativeharṣanāthaśarmaṇaḥ harṣanāthaśarmabhyām harṣanāthaśarmabhyaḥ
Genitiveharṣanāthaśarmaṇaḥ harṣanāthaśarmaṇoḥ harṣanāthaśarmaṇām
Locativeharṣanāthaśarmaṇi harṣanāthaśarmaṇoḥ harṣanāthaśarmasu

Compound harṣanāthaśarma -

Adverb -harṣanāthaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria