Declension table of ?harṣajaḍa

Deva

MasculineSingularDualPlural
Nominativeharṣajaḍaḥ harṣajaḍau harṣajaḍāḥ
Vocativeharṣajaḍa harṣajaḍau harṣajaḍāḥ
Accusativeharṣajaḍam harṣajaḍau harṣajaḍān
Instrumentalharṣajaḍena harṣajaḍābhyām harṣajaḍaiḥ harṣajaḍebhiḥ
Dativeharṣajaḍāya harṣajaḍābhyām harṣajaḍebhyaḥ
Ablativeharṣajaḍāt harṣajaḍābhyām harṣajaḍebhyaḥ
Genitiveharṣajaḍasya harṣajaḍayoḥ harṣajaḍānām
Locativeharṣajaḍe harṣajaḍayoḥ harṣajaḍeṣu

Compound harṣajaḍa -

Adverb -harṣajaḍam -harṣajaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria