Declension table of ?harṣagadgada

Deva

MasculineSingularDualPlural
Nominativeharṣagadgadaḥ harṣagadgadau harṣagadgadāḥ
Vocativeharṣagadgada harṣagadgadau harṣagadgadāḥ
Accusativeharṣagadgadam harṣagadgadau harṣagadgadān
Instrumentalharṣagadgadena harṣagadgadābhyām harṣagadgadaiḥ harṣagadgadebhiḥ
Dativeharṣagadgadāya harṣagadgadābhyām harṣagadgadebhyaḥ
Ablativeharṣagadgadāt harṣagadgadābhyām harṣagadgadebhyaḥ
Genitiveharṣagadgadasya harṣagadgadayoḥ harṣagadgadānām
Locativeharṣagadgade harṣagadgadayoḥ harṣagadgadeṣu

Compound harṣagadgada -

Adverb -harṣagadgadam -harṣagadgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria