Declension table of ?harṣagaṇi

Deva

MasculineSingularDualPlural
Nominativeharṣagaṇiḥ harṣagaṇī harṣagaṇayaḥ
Vocativeharṣagaṇe harṣagaṇī harṣagaṇayaḥ
Accusativeharṣagaṇim harṣagaṇī harṣagaṇīn
Instrumentalharṣagaṇinā harṣagaṇibhyām harṣagaṇibhiḥ
Dativeharṣagaṇaye harṣagaṇibhyām harṣagaṇibhyaḥ
Ablativeharṣagaṇeḥ harṣagaṇibhyām harṣagaṇibhyaḥ
Genitiveharṣagaṇeḥ harṣagaṇyoḥ harṣagaṇīnām
Locativeharṣagaṇau harṣagaṇyoḥ harṣagaṇiṣu

Compound harṣagaṇi -

Adverb -harṣagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria