Declension table of ?harṣadattasūnu

Deva

MasculineSingularDualPlural
Nominativeharṣadattasūnuḥ harṣadattasūnū harṣadattasūnavaḥ
Vocativeharṣadattasūno harṣadattasūnū harṣadattasūnavaḥ
Accusativeharṣadattasūnum harṣadattasūnū harṣadattasūnūn
Instrumentalharṣadattasūnunā harṣadattasūnubhyām harṣadattasūnubhiḥ
Dativeharṣadattasūnave harṣadattasūnubhyām harṣadattasūnubhyaḥ
Ablativeharṣadattasūnoḥ harṣadattasūnubhyām harṣadattasūnubhyaḥ
Genitiveharṣadattasūnoḥ harṣadattasūnvoḥ harṣadattasūnūnām
Locativeharṣadattasūnau harṣadattasūnvoḥ harṣadattasūnuṣu

Compound harṣadattasūnu -

Adverb -harṣadattasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria