Declension table of ?harṣadatta

Deva

MasculineSingularDualPlural
Nominativeharṣadattaḥ harṣadattau harṣadattāḥ
Vocativeharṣadatta harṣadattau harṣadattāḥ
Accusativeharṣadattam harṣadattau harṣadattān
Instrumentalharṣadattena harṣadattābhyām harṣadattaiḥ harṣadattebhiḥ
Dativeharṣadattāya harṣadattābhyām harṣadattebhyaḥ
Ablativeharṣadattāt harṣadattābhyām harṣadattebhyaḥ
Genitiveharṣadattasya harṣadattayoḥ harṣadattānām
Locativeharṣadatte harṣadattayoḥ harṣadatteṣu

Compound harṣadatta -

Adverb -harṣadattam -harṣadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria