Declension table of ?harṣacala

Deva

MasculineSingularDualPlural
Nominativeharṣacalaḥ harṣacalau harṣacalāḥ
Vocativeharṣacala harṣacalau harṣacalāḥ
Accusativeharṣacalam harṣacalau harṣacalān
Instrumentalharṣacalena harṣacalābhyām harṣacalaiḥ harṣacalebhiḥ
Dativeharṣacalāya harṣacalābhyām harṣacalebhyaḥ
Ablativeharṣacalāt harṣacalābhyām harṣacalebhyaḥ
Genitiveharṣacalasya harṣacalayoḥ harṣacalānām
Locativeharṣacale harṣacalayoḥ harṣacaleṣu

Compound harṣacala -

Adverb -harṣacalam -harṣacalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria