Declension table of ?harṣāśru

Deva

NeuterSingularDualPlural
Nominativeharṣāśru harṣāśruṇī harṣāśrūṇi
Vocativeharṣāśru harṣāśruṇī harṣāśrūṇi
Accusativeharṣāśru harṣāśruṇī harṣāśrūṇi
Instrumentalharṣāśruṇā harṣāśrubhyām harṣāśrubhiḥ
Dativeharṣāśruṇe harṣāśrubhyām harṣāśrubhyaḥ
Ablativeharṣāśruṇaḥ harṣāśrubhyām harṣāśrubhyaḥ
Genitiveharṣāśruṇaḥ harṣāśruṇoḥ harṣāśrūṇām
Locativeharṣāśruṇi harṣāśruṇoḥ harṣāśruṣu

Compound harṣāśru -

Adverb -harṣāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria