Declension table of ?harṣāviṣṭā

Deva

FeminineSingularDualPlural
Nominativeharṣāviṣṭā harṣāviṣṭe harṣāviṣṭāḥ
Vocativeharṣāviṣṭe harṣāviṣṭe harṣāviṣṭāḥ
Accusativeharṣāviṣṭām harṣāviṣṭe harṣāviṣṭāḥ
Instrumentalharṣāviṣṭayā harṣāviṣṭābhyām harṣāviṣṭābhiḥ
Dativeharṣāviṣṭāyai harṣāviṣṭābhyām harṣāviṣṭābhyaḥ
Ablativeharṣāviṣṭāyāḥ harṣāviṣṭābhyām harṣāviṣṭābhyaḥ
Genitiveharṣāviṣṭāyāḥ harṣāviṣṭayoḥ harṣāviṣṭānām
Locativeharṣāviṣṭāyām harṣāviṣṭayoḥ harṣāviṣṭāsu

Adverb -harṣāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria