Declension table of ?harṣāviṣṭa

Deva

NeuterSingularDualPlural
Nominativeharṣāviṣṭam harṣāviṣṭe harṣāviṣṭāni
Vocativeharṣāviṣṭa harṣāviṣṭe harṣāviṣṭāni
Accusativeharṣāviṣṭam harṣāviṣṭe harṣāviṣṭāni
Instrumentalharṣāviṣṭena harṣāviṣṭābhyām harṣāviṣṭaiḥ
Dativeharṣāviṣṭāya harṣāviṣṭābhyām harṣāviṣṭebhyaḥ
Ablativeharṣāviṣṭāt harṣāviṣṭābhyām harṣāviṣṭebhyaḥ
Genitiveharṣāviṣṭasya harṣāviṣṭayoḥ harṣāviṣṭānām
Locativeharṣāviṣṭe harṣāviṣṭayoḥ harṣāviṣṭeṣu

Compound harṣāviṣṭa -

Adverb -harṣāviṣṭam -harṣāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria