Declension table of ?harṣākula

Deva

NeuterSingularDualPlural
Nominativeharṣākulam harṣākule harṣākulāni
Vocativeharṣākula harṣākule harṣākulāni
Accusativeharṣākulam harṣākule harṣākulāni
Instrumentalharṣākulena harṣākulābhyām harṣākulaiḥ
Dativeharṣākulāya harṣākulābhyām harṣākulebhyaḥ
Ablativeharṣākulāt harṣākulābhyām harṣākulebhyaḥ
Genitiveharṣākulasya harṣākulayoḥ harṣākulānām
Locativeharṣākule harṣākulayoḥ harṣākuleṣu

Compound harṣākula -

Adverb -harṣākulam -harṣākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria