Declension table of ?hanusaṃhanana

Deva

NeuterSingularDualPlural
Nominativehanusaṃhananam hanusaṃhanane hanusaṃhananāni
Vocativehanusaṃhanana hanusaṃhanane hanusaṃhananāni
Accusativehanusaṃhananam hanusaṃhanane hanusaṃhananāni
Instrumentalhanusaṃhananena hanusaṃhananābhyām hanusaṃhananaiḥ
Dativehanusaṃhananāya hanusaṃhananābhyām hanusaṃhananebhyaḥ
Ablativehanusaṃhananāt hanusaṃhananābhyām hanusaṃhananebhyaḥ
Genitivehanusaṃhananasya hanusaṃhananayoḥ hanusaṃhananānām
Locativehanusaṃhanane hanusaṃhananayoḥ hanusaṃhananeṣu

Compound hanusaṃhanana -

Adverb -hanusaṃhananam -hanusaṃhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria