Declension table of ?hanumatstotra

Deva

NeuterSingularDualPlural
Nominativehanumatstotram hanumatstotre hanumatstotrāṇi
Vocativehanumatstotra hanumatstotre hanumatstotrāṇi
Accusativehanumatstotram hanumatstotre hanumatstotrāṇi
Instrumentalhanumatstotreṇa hanumatstotrābhyām hanumatstotraiḥ
Dativehanumatstotrāya hanumatstotrābhyām hanumatstotrebhyaḥ
Ablativehanumatstotrāt hanumatstotrābhyām hanumatstotrebhyaḥ
Genitivehanumatstotrasya hanumatstotrayoḥ hanumatstotrāṇām
Locativehanumatstotre hanumatstotrayoḥ hanumatstotreṣu

Compound hanumatstotra -

Adverb -hanumatstotram -hanumatstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria