Declension table of ?hanumatkalpa

Deva

MasculineSingularDualPlural
Nominativehanumatkalpaḥ hanumatkalpau hanumatkalpāḥ
Vocativehanumatkalpa hanumatkalpau hanumatkalpāḥ
Accusativehanumatkalpam hanumatkalpau hanumatkalpān
Instrumentalhanumatkalpena hanumatkalpābhyām hanumatkalpaiḥ hanumatkalpebhiḥ
Dativehanumatkalpāya hanumatkalpābhyām hanumatkalpebhyaḥ
Ablativehanumatkalpāt hanumatkalpābhyām hanumatkalpebhyaḥ
Genitivehanumatkalpasya hanumatkalpayoḥ hanumatkalpānām
Locativehanumatkalpe hanumatkalpayoḥ hanumatkalpeṣu

Compound hanumatkalpa -

Adverb -hanumatkalpam -hanumatkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria