Declension table of ?hanumatkāvya

Deva

NeuterSingularDualPlural
Nominativehanumatkāvyam hanumatkāvye hanumatkāvyāni
Vocativehanumatkāvya hanumatkāvye hanumatkāvyāni
Accusativehanumatkāvyam hanumatkāvye hanumatkāvyāni
Instrumentalhanumatkāvyena hanumatkāvyābhyām hanumatkāvyaiḥ
Dativehanumatkāvyāya hanumatkāvyābhyām hanumatkāvyebhyaḥ
Ablativehanumatkāvyāt hanumatkāvyābhyām hanumatkāvyebhyaḥ
Genitivehanumatkāvyasya hanumatkāvyayoḥ hanumatkāvyānām
Locativehanumatkāvye hanumatkāvyayoḥ hanumatkāvyeṣu

Compound hanumatkāvya -

Adverb -hanumatkāvyam -hanumatkāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria