Declension table of ?hanumannighaṇṭu

Deva

MasculineSingularDualPlural
Nominativehanumannighaṇṭuḥ hanumannighaṇṭū hanumannighaṇṭavaḥ
Vocativehanumannighaṇṭo hanumannighaṇṭū hanumannighaṇṭavaḥ
Accusativehanumannighaṇṭum hanumannighaṇṭū hanumannighaṇṭūn
Instrumentalhanumannighaṇṭunā hanumannighaṇṭubhyām hanumannighaṇṭubhiḥ
Dativehanumannighaṇṭave hanumannighaṇṭubhyām hanumannighaṇṭubhyaḥ
Ablativehanumannighaṇṭoḥ hanumannighaṇṭubhyām hanumannighaṇṭubhyaḥ
Genitivehanumannighaṇṭoḥ hanumannighaṇṭvoḥ hanumannighaṇṭūnām
Locativehanumannighaṇṭau hanumannighaṇṭvoḥ hanumannighaṇṭuṣu

Compound hanumannighaṇṭu -

Adverb -hanumannighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria