Declension table of ?hanumanmantroddhāra

Deva

MasculineSingularDualPlural
Nominativehanumanmantroddhāraḥ hanumanmantroddhārau hanumanmantroddhārāḥ
Vocativehanumanmantroddhāra hanumanmantroddhārau hanumanmantroddhārāḥ
Accusativehanumanmantroddhāram hanumanmantroddhārau hanumanmantroddhārān
Instrumentalhanumanmantroddhāreṇa hanumanmantroddhārābhyām hanumanmantroddhāraiḥ hanumanmantroddhārebhiḥ
Dativehanumanmantroddhārāya hanumanmantroddhārābhyām hanumanmantroddhārebhyaḥ
Ablativehanumanmantroddhārāt hanumanmantroddhārābhyām hanumanmantroddhārebhyaḥ
Genitivehanumanmantroddhārasya hanumanmantroddhārayoḥ hanumanmantroddhārāṇām
Locativehanumanmantroddhāre hanumanmantroddhārayoḥ hanumanmantroddhāreṣu

Compound hanumanmantroddhāra -

Adverb -hanumanmantroddhāram -hanumanmantroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria