Declension table of ?hanumanmantragahvara

Deva

NeuterSingularDualPlural
Nominativehanumanmantragahvaram hanumanmantragahvare hanumanmantragahvarāṇi
Vocativehanumanmantragahvara hanumanmantragahvare hanumanmantragahvarāṇi
Accusativehanumanmantragahvaram hanumanmantragahvare hanumanmantragahvarāṇi
Instrumentalhanumanmantragahvareṇa hanumanmantragahvarābhyām hanumanmantragahvaraiḥ
Dativehanumanmantragahvarāya hanumanmantragahvarābhyām hanumanmantragahvarebhyaḥ
Ablativehanumanmantragahvarāt hanumanmantragahvarābhyām hanumanmantragahvarebhyaḥ
Genitivehanumanmantragahvarasya hanumanmantragahvarayoḥ hanumanmantragahvarāṇām
Locativehanumanmantragahvare hanumanmantragahvarayoḥ hanumanmantragahvareṣu

Compound hanumanmantragahvara -

Adverb -hanumanmantragahvaram -hanumanmantragahvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria