Declension table of ?hanumadupaniṣad

Deva

FeminineSingularDualPlural
Nominativehanumadupaniṣat hanumadupaniṣadau hanumadupaniṣadaḥ
Vocativehanumadupaniṣat hanumadupaniṣadau hanumadupaniṣadaḥ
Accusativehanumadupaniṣadam hanumadupaniṣadau hanumadupaniṣadaḥ
Instrumentalhanumadupaniṣadā hanumadupaniṣadbhyām hanumadupaniṣadbhiḥ
Dativehanumadupaniṣade hanumadupaniṣadbhyām hanumadupaniṣadbhyaḥ
Ablativehanumadupaniṣadaḥ hanumadupaniṣadbhyām hanumadupaniṣadbhyaḥ
Genitivehanumadupaniṣadaḥ hanumadupaniṣadoḥ hanumadupaniṣadām
Locativehanumadupaniṣadi hanumadupaniṣadoḥ hanumadupaniṣatsu

Compound hanumadupaniṣat -

Adverb -hanumadupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria