Declension table of ?hanumaddaṇḍaka

Deva

MasculineSingularDualPlural
Nominativehanumaddaṇḍakaḥ hanumaddaṇḍakau hanumaddaṇḍakāḥ
Vocativehanumaddaṇḍaka hanumaddaṇḍakau hanumaddaṇḍakāḥ
Accusativehanumaddaṇḍakam hanumaddaṇḍakau hanumaddaṇḍakān
Instrumentalhanumaddaṇḍakena hanumaddaṇḍakābhyām hanumaddaṇḍakaiḥ hanumaddaṇḍakebhiḥ
Dativehanumaddaṇḍakāya hanumaddaṇḍakābhyām hanumaddaṇḍakebhyaḥ
Ablativehanumaddaṇḍakāt hanumaddaṇḍakābhyām hanumaddaṇḍakebhyaḥ
Genitivehanumaddaṇḍakasya hanumaddaṇḍakayoḥ hanumaddaṇḍakānām
Locativehanumaddaṇḍake hanumaddaṇḍakayoḥ hanumaddaṇḍakeṣu

Compound hanumaddaṇḍaka -

Adverb -hanumaddaṇḍakam -hanumaddaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria