Declension table of ?hanumadaṅgadasaṃvāda

Deva

MasculineSingularDualPlural
Nominativehanumadaṅgadasaṃvādaḥ hanumadaṅgadasaṃvādau hanumadaṅgadasaṃvādāḥ
Vocativehanumadaṅgadasaṃvāda hanumadaṅgadasaṃvādau hanumadaṅgadasaṃvādāḥ
Accusativehanumadaṅgadasaṃvādam hanumadaṅgadasaṃvādau hanumadaṅgadasaṃvādān
Instrumentalhanumadaṅgadasaṃvādena hanumadaṅgadasaṃvādābhyām hanumadaṅgadasaṃvādaiḥ hanumadaṅgadasaṃvādebhiḥ
Dativehanumadaṅgadasaṃvādāya hanumadaṅgadasaṃvādābhyām hanumadaṅgadasaṃvādebhyaḥ
Ablativehanumadaṅgadasaṃvādāt hanumadaṅgadasaṃvādābhyām hanumadaṅgadasaṃvādebhyaḥ
Genitivehanumadaṅgadasaṃvādasya hanumadaṅgadasaṃvādayoḥ hanumadaṅgadasaṃvādānām
Locativehanumadaṅgadasaṃvāde hanumadaṅgadasaṃvādayoḥ hanumadaṅgadasaṃvādeṣu

Compound hanumadaṅgadasaṃvāda -

Adverb -hanumadaṅgadasaṃvādam -hanumadaṅgadasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria