Declension table of ?hanīla

Deva

MasculineSingularDualPlural
Nominativehanīlaḥ hanīlau hanīlāḥ
Vocativehanīla hanīlau hanīlāḥ
Accusativehanīlam hanīlau hanīlān
Instrumentalhanīlena hanīlābhyām hanīlaiḥ hanīlebhiḥ
Dativehanīlāya hanīlābhyām hanīlebhyaḥ
Ablativehanīlāt hanīlābhyām hanīlebhyaḥ
Genitivehanīlasya hanīlayoḥ hanīlānām
Locativehanīle hanīlayoḥ hanīleṣu

Compound hanīla -

Adverb -hanīlam -hanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria