Declension table of ?hananīyaka

Deva

NeuterSingularDualPlural
Nominativehananīyakam hananīyake hananīyakāni
Vocativehananīyaka hananīyake hananīyakāni
Accusativehananīyakam hananīyake hananīyakāni
Instrumentalhananīyakena hananīyakābhyām hananīyakaiḥ
Dativehananīyakāya hananīyakābhyām hananīyakebhyaḥ
Ablativehananīyakāt hananīyakābhyām hananīyakebhyaḥ
Genitivehananīyakasya hananīyakayoḥ hananīyakānām
Locativehananīyake hananīyakayoḥ hananīyakeṣu

Compound hananīyaka -

Adverb -hananīyakam -hananīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria