Declension table of ?haimacitrasamutsedha

Deva

NeuterSingularDualPlural
Nominativehaimacitrasamutsedham haimacitrasamutsedhe haimacitrasamutsedhāni
Vocativehaimacitrasamutsedha haimacitrasamutsedhe haimacitrasamutsedhāni
Accusativehaimacitrasamutsedham haimacitrasamutsedhe haimacitrasamutsedhāni
Instrumentalhaimacitrasamutsedhena haimacitrasamutsedhābhyām haimacitrasamutsedhaiḥ
Dativehaimacitrasamutsedhāya haimacitrasamutsedhābhyām haimacitrasamutsedhebhyaḥ
Ablativehaimacitrasamutsedhāt haimacitrasamutsedhābhyām haimacitrasamutsedhebhyaḥ
Genitivehaimacitrasamutsedhasya haimacitrasamutsedhayoḥ haimacitrasamutsedhānām
Locativehaimacitrasamutsedhe haimacitrasamutsedhayoḥ haimacitrasamutsedheṣu

Compound haimacitrasamutsedha -

Adverb -haimacitrasamutsedham -haimacitrasamutsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria