Declension table of ?hāviryajñiyā

Deva

FeminineSingularDualPlural
Nominativehāviryajñiyā hāviryajñiye hāviryajñiyāḥ
Vocativehāviryajñiye hāviryajñiye hāviryajñiyāḥ
Accusativehāviryajñiyām hāviryajñiye hāviryajñiyāḥ
Instrumentalhāviryajñiyayā hāviryajñiyābhyām hāviryajñiyābhiḥ
Dativehāviryajñiyāyai hāviryajñiyābhyām hāviryajñiyābhyaḥ
Ablativehāviryajñiyāyāḥ hāviryajñiyābhyām hāviryajñiyābhyaḥ
Genitivehāviryajñiyāyāḥ hāviryajñiyayoḥ hāviryajñiyānām
Locativehāviryajñiyāyām hāviryajñiyayoḥ hāviryajñiyāsu

Adverb -hāviryajñiyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria