Declension table of ?hāsyasthāyibhāva

Deva

MasculineSingularDualPlural
Nominativehāsyasthāyibhāvaḥ hāsyasthāyibhāvau hāsyasthāyibhāvāḥ
Vocativehāsyasthāyibhāva hāsyasthāyibhāvau hāsyasthāyibhāvāḥ
Accusativehāsyasthāyibhāvam hāsyasthāyibhāvau hāsyasthāyibhāvān
Instrumentalhāsyasthāyibhāvena hāsyasthāyibhāvābhyām hāsyasthāyibhāvaiḥ hāsyasthāyibhāvebhiḥ
Dativehāsyasthāyibhāvāya hāsyasthāyibhāvābhyām hāsyasthāyibhāvebhyaḥ
Ablativehāsyasthāyibhāvāt hāsyasthāyibhāvābhyām hāsyasthāyibhāvebhyaḥ
Genitivehāsyasthāyibhāvasya hāsyasthāyibhāvayoḥ hāsyasthāyibhāvānām
Locativehāsyasthāyibhāve hāsyasthāyibhāvayoḥ hāsyasthāyibhāveṣu

Compound hāsyasthāyibhāva -

Adverb -hāsyasthāyibhāvam -hāsyasthāyibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria