Declension table of ?hāstipada

Deva

MasculineSingularDualPlural
Nominativehāstipadaḥ hāstipadau hāstipadāḥ
Vocativehāstipada hāstipadau hāstipadāḥ
Accusativehāstipadam hāstipadau hāstipadān
Instrumentalhāstipadena hāstipadābhyām hāstipadaiḥ hāstipadebhiḥ
Dativehāstipadāya hāstipadābhyām hāstipadebhyaḥ
Ablativehāstipadāt hāstipadābhyām hāstipadebhyaḥ
Genitivehāstipadasya hāstipadayoḥ hāstipadānām
Locativehāstipade hāstipadayoḥ hāstipadeṣu

Compound hāstipada -

Adverb -hāstipadam -hāstipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria