Declension table of ?hāstina

Deva

MasculineSingularDualPlural
Nominativehāstinaḥ hāstinau hāstināḥ
Vocativehāstina hāstinau hāstināḥ
Accusativehāstinam hāstinau hāstinān
Instrumentalhāstinena hāstinābhyām hāstinaiḥ hāstinebhiḥ
Dativehāstināya hāstinābhyām hāstinebhyaḥ
Ablativehāstināt hāstinābhyām hāstinebhyaḥ
Genitivehāstinasya hāstinayoḥ hāstinānām
Locativehāstine hāstinayoḥ hāstineṣu

Compound hāstina -

Adverb -hāstinam -hāstināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria