Declension table of ?hāsakara

Deva

NeuterSingularDualPlural
Nominativehāsakaram hāsakare hāsakarāṇi
Vocativehāsakara hāsakare hāsakarāṇi
Accusativehāsakaram hāsakare hāsakarāṇi
Instrumentalhāsakareṇa hāsakarābhyām hāsakaraiḥ
Dativehāsakarāya hāsakarābhyām hāsakarebhyaḥ
Ablativehāsakarāt hāsakarābhyām hāsakarebhyaḥ
Genitivehāsakarasya hāsakarayoḥ hāsakarāṇām
Locativehāsakare hāsakarayoḥ hāsakareṣu

Compound hāsakara -

Adverb -hāsakaram -hāsakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria