Declension table of ?hāsaka

Deva

MasculineSingularDualPlural
Nominativehāsakaḥ hāsakau hāsakāḥ
Vocativehāsaka hāsakau hāsakāḥ
Accusativehāsakam hāsakau hāsakān
Instrumentalhāsakena hāsakābhyām hāsakaiḥ hāsakebhiḥ
Dativehāsakāya hāsakābhyām hāsakebhyaḥ
Ablativehāsakāt hāsakābhyām hāsakebhyaḥ
Genitivehāsakasya hāsakayoḥ hāsakānām
Locativehāsake hāsakayoḥ hāsakeṣu

Compound hāsaka -

Adverb -hāsakam -hāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria