Declension table of ?hāsabhūtā

Deva

FeminineSingularDualPlural
Nominativehāsabhūtā hāsabhūte hāsabhūtāḥ
Vocativehāsabhūte hāsabhūte hāsabhūtāḥ
Accusativehāsabhūtām hāsabhūte hāsabhūtāḥ
Instrumentalhāsabhūtayā hāsabhūtābhyām hāsabhūtābhiḥ
Dativehāsabhūtāyai hāsabhūtābhyām hāsabhūtābhyaḥ
Ablativehāsabhūtāyāḥ hāsabhūtābhyām hāsabhūtābhyaḥ
Genitivehāsabhūtāyāḥ hāsabhūtayoḥ hāsabhūtānām
Locativehāsabhūtāyām hāsabhūtayoḥ hāsabhūtāsu

Adverb -hāsabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria