Declension table of ?hārivāsa

Deva

MasculineSingularDualPlural
Nominativehārivāsaḥ hārivāsau hārivāsāḥ
Vocativehārivāsa hārivāsau hārivāsāḥ
Accusativehārivāsam hārivāsau hārivāsān
Instrumentalhārivāsena hārivāsābhyām hārivāsaiḥ hārivāsebhiḥ
Dativehārivāsāya hārivāsābhyām hārivāsebhyaḥ
Ablativehārivāsāt hārivāsābhyām hārivāsebhyaḥ
Genitivehārivāsasya hārivāsayoḥ hārivāsānām
Locativehārivāse hārivāsayoḥ hārivāseṣu

Compound hārivāsa -

Adverb -hārivāsam -hārivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria