Declension table of ?hāritayajña

Deva

NeuterSingularDualPlural
Nominativehāritayajñam hāritayajñe hāritayajñāni
Vocativehāritayajña hāritayajñe hāritayajñāni
Accusativehāritayajñam hāritayajñe hāritayajñāni
Instrumentalhāritayajñena hāritayajñābhyām hāritayajñaiḥ
Dativehāritayajñāya hāritayajñābhyām hāritayajñebhyaḥ
Ablativehāritayajñāt hāritayajñābhyām hāritayajñebhyaḥ
Genitivehāritayajñasya hāritayajñayoḥ hāritayajñānām
Locativehāritayajñe hāritayajñayoḥ hāritayajñeṣu

Compound hāritayajña -

Adverb -hāritayajñam -hāritayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria