Declension table of ?hāritayajña

Deva

MasculineSingularDualPlural
Nominativehāritayajñaḥ hāritayajñau hāritayajñāḥ
Vocativehāritayajña hāritayajñau hāritayajñāḥ
Accusativehāritayajñam hāritayajñau hāritayajñān
Instrumentalhāritayajñena hāritayajñābhyām hāritayajñaiḥ hāritayajñebhiḥ
Dativehāritayajñāya hāritayajñābhyām hāritayajñebhyaḥ
Ablativehāritayajñāt hāritayajñābhyām hāritayajñebhyaḥ
Genitivehāritayajñasya hāritayajñayoḥ hāritayajñānām
Locativehāritayajñe hāritayajñayoḥ hāritayajñeṣu

Compound hāritayajña -

Adverb -hāritayajñam -hāritayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria