Declension table of ?hārikaṇṭhā

Deva

FeminineSingularDualPlural
Nominativehārikaṇṭhā hārikaṇṭhe hārikaṇṭhāḥ
Vocativehārikaṇṭhe hārikaṇṭhe hārikaṇṭhāḥ
Accusativehārikaṇṭhām hārikaṇṭhe hārikaṇṭhāḥ
Instrumentalhārikaṇṭhayā hārikaṇṭhābhyām hārikaṇṭhābhiḥ
Dativehārikaṇṭhāyai hārikaṇṭhābhyām hārikaṇṭhābhyaḥ
Ablativehārikaṇṭhāyāḥ hārikaṇṭhābhyām hārikaṇṭhābhyaḥ
Genitivehārikaṇṭhāyāḥ hārikaṇṭhayoḥ hārikaṇṭhānām
Locativehārikaṇṭhāyām hārikaṇṭhayoḥ hārikaṇṭhāsu

Adverb -hārikaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria