Declension table of ?hānu

Deva

MasculineSingularDualPlural
Nominativehānuḥ hānū hānavaḥ
Vocativehāno hānū hānavaḥ
Accusativehānum hānū hānūn
Instrumentalhānunā hānubhyām hānubhiḥ
Dativehānave hānubhyām hānubhyaḥ
Ablativehānoḥ hānubhyām hānubhyaḥ
Genitivehānoḥ hānvoḥ hānūnām
Locativehānau hānvoḥ hānuṣu

Compound hānu -

Adverb -hānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria