Declension table of ?hānikara

Deva

NeuterSingularDualPlural
Nominativehānikaram hānikare hānikarāṇi
Vocativehānikara hānikare hānikarāṇi
Accusativehānikaram hānikare hānikarāṇi
Instrumentalhānikareṇa hānikarābhyām hānikaraiḥ
Dativehānikarāya hānikarābhyām hānikarebhyaḥ
Ablativehānikarāt hānikarābhyām hānikarebhyaḥ
Genitivehānikarasya hānikarayoḥ hānikarāṇām
Locativehānikare hānikarayoḥ hānikareṣu

Compound hānikara -

Adverb -hānikaram -hānikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria